Неизвестен — сутра сердца на санскрите


Полный текст песни


Prajnaparamitahrdayasutram ||

Om namo bhagavatya aryaprajnaparamitayai ||

Aryavalokitec'varo bodhisattvo gambhiram prajnaparamitacarya caramano vyavalokayati sma pancaskandhastamc'casvarupac'unyanpac'yati sma |

Iha c'ariputra rupam c'unyata c'unyataiva rupam |
Rupannaprthak c'unyata c'unyataya na prthagrupam|
Yadrupam sa c'unyata ya c'unyata tadevarupam |
Evameva vedanasamjnasamskaravijnanam |
Iha c'ariputra sarvadharma: c'unyatalakc'ana anutpanna aniruddha amala avimalaanuna aparipurna|

Tasmacchariputra c'unyatayam na rupam na vedana na samjna na samskara na vijnanam |
Na cakc'u:c'rotraghranajihuakayamanamsi |
Na rupac'abdagandharasasprastavyadharma: |
Na cakc'urdhaturyavannamanovijnanadhatu: |
Na avidya na avidyakc'ayo yavannajaramaranam na jaramaranakc'ayona du:khasamudayanirodhamarga na jnanam na praptirnaprapti: |

Tasmacchariputra praptitvadbodhisattvo prajnaparamitamac'ritya viharatyacittavarana: |

Cittavarananastitvadatrasto viparyasatikanto nishvanirvanaprapta: |

Tryadhvavyavasthita: sarvabuddha: prajnaparamitamac'ritya _ anuttaram samyaksamboddhimabhisambuddha: |

Tasmajjnatavyam prajnaparamitamahamantro mahavidyamantro ~ anuttaramantro asamasamamantra: sarvadu:khaprac'amana: satyamamithyatvat |
Prajnaparamitayamukto mantrastadyatha
Gate gate paragate parasamgate bodhi svaha ||
Ityaryaprajnaparamitahrdayam samaptam ||





Текст добавил: Андрей Курышев